B 325-38 Gaṇitakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 325/38
Title: Gaṇitakaumudī
Dimensions: 24.3 x 11.7 cm x 54 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/2700
Remarks:


Reel No. B 325-38 Inventory No. 22240

Title Gaṇitakaumidī

Author Nārāyaṇa Paṇḍita

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.3 x 11.5 cm

Folios 54

Lines per Folio 10

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the marginal title: ga. kau.and rāma

Place of Deposit NAK

Accession No. 4/2700

Manuscript Features

Damaged foll. 50, 54, 55 and 56

Excerpts

Beginning

śrīman maṃgalaṃūrttye namaḥ || || 

atha racyate sūtraṃ

vistāro vā dairghyaṃ

vedho vā jāyate yadā viṣamaḥ | 

tayogaḥ (2) padam ityā bhaktaḥ

sāmyatvam upayāti 1 

kṣetraphalaṃ vedhaguṇaṃ

ghanahastam itiḥ prajāyatekhāte

udāºº

aṣṭāda(3)śakarāyāmāvā pi ṣaṭkaravistarā |

vedhetripaṃ ca saptātra vada khātaphalaṃ sakhe  1nyāsaḥ (fol. 1v1–3)

End

prītyaiva sajjanacakoragaṇāḥ. pivantu

(6)śrīkaumudīṃ muditahṛt kumudaḥ sadaitām || 4 ||

gajana(7)garavim ita 1278 śāke

durmukha varṣe ca vāhule mā(8)si || 

dhātṛtithau kṛṣṇadale

gurau samāptiṃ gataṃ gaṇita(9)m || 5 || (fol. 57r5–9)

Colophon

iti śrīsakalakalānidhi śrīman nṛsiṃhanaṃdanagaṇitavidyācaturānana nārāyaṇapaṇḍitavira(10)citāyāṃ gaṇitapādyāṃ kaumudyākhyāyāṃ bhadragaṇitaṃnāma caturdaśo vyavahāraḥ || 14 || samāptoyaṃ (!) gaṇitakau(2)mudī || ||(fol. 57r9–57v2)

Microfilm Details

Reel No. B 325/38

Date of Filming 20-07-1972

Exposures 56

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 10-08-2005

Bibliography